设为首页 添加收藏

梵语心经怎么读

当前位置 :佛教经文 > 观音心经 > 心经唱诵 >

梵语心经怎么读

* 来源 : 赵城藏佛经网 * 作者 : 云心 * 发表时间 : 2020-01-08 15:48
导读:心经的原文是梵文版的,要是大家会读诵梵文版心经的话,平时也是能念诵的。但是许多人是不知道梵文的读法的,所以直接念诵汉文版的心经就好了。

心经的原文是梵文版的,要是大家会读诵梵文版心经的话,平时也是能念诵的。但是许多人是不知道梵文的读法的,所以直接念诵汉文版的心经就好了。不过,可能有些人还是想知道梵文版的心经是什么样子的,那接下来我们就一起看看吧。

中文:般若波罗蜜多心经

梵文:Prajnaparamita

中文翻译:玄奘

梵文翻译:不详(因为释迦牟尼佛用的语言是Magadhi,Sanskrit,即梵文,是后来的印度语言。所以佛教的梵文版本应该不是释迦牟尼佛讲经的那个版本)

中文:(此一句无中文)

梵文:Om namo Bhagavatyai Arya-Prajnaparamitayai!

中文:观自在菩萨,行深般若菠萝蜜多时,照见五蕴皆空,度一切苦厄。

梵文:Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma.

中文:舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。

梵文:Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva vedana-samjna-samskara-vijnanam.

中文:舍利子,是诸法空相,不生不灭,不垢不净,不增不减。

梵文:Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala aviamala, anuna aparipurnah.

中文:是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界,无无明,亦无无明尽,乃至无老死,亦无老死尽,无苦集灭道,无智亦无得,以无所得故。

梵文:Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir na-apraptih.

中文:菩提萨埵,依般若菠萝蜜多故,心无挂碍,无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。

梵文:Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto nishtha-nirvana-praptah.

梵文:Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram samyaksambodhim abhisambuddhah.

中文:故知般若菠萝蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。

梵文:Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro "nuttara-mantro" samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat. Prajnaparamitayam ukto mantrah.

中文:故说般若菠萝蜜多咒,即说咒曰:揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

梵文:Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti prajnaparamita-hridayam samaptam.

上文是心经的梵文和汉文版对照,不过我们在学习心经的时候,不管是看什么版本的,自己如果能用心,知道心经讲解了什么,都能得到启示的。


版权保护: 本文由 云心 原创,转载请保留链接: https://www.zhaochengzang.com/gyxj/xjchangsong/3743.html

相关内容